Herramientas de sánscrito

Declinación del sánscrito


Declinación de त्रिगूढक trigūḍhaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo त्रिगूढकम् trigūḍhakam
त्रिगूढके trigūḍhake
त्रिगूढकानि trigūḍhakāni
Vocativo त्रिगूढक trigūḍhaka
त्रिगूढके trigūḍhake
त्रिगूढकानि trigūḍhakāni
Acusativo त्रिगूढकम् trigūḍhakam
त्रिगूढके trigūḍhake
त्रिगूढकानि trigūḍhakāni
Instrumental त्रिगूढकेन trigūḍhakena
त्रिगूढकाभ्याम् trigūḍhakābhyām
त्रिगूढकैः trigūḍhakaiḥ
Dativo त्रिगूढकाय trigūḍhakāya
त्रिगूढकाभ्याम् trigūḍhakābhyām
त्रिगूढकेभ्यः trigūḍhakebhyaḥ
Ablativo त्रिगूढकात् trigūḍhakāt
त्रिगूढकाभ्याम् trigūḍhakābhyām
त्रिगूढकेभ्यः trigūḍhakebhyaḥ
Genitivo त्रिगूढकस्य trigūḍhakasya
त्रिगूढकयोः trigūḍhakayoḥ
त्रिगूढकानाम् trigūḍhakānām
Locativo त्रिगूढके trigūḍhake
त्रिगूढकयोः trigūḍhakayoḥ
त्रिगूढकेषु trigūḍhakeṣu