| Singular | Dual | Plural |
Nominativo |
त्रिग्राहिणी
trigrāhiṇī
|
त्रिग्राहिण्यौ
trigrāhiṇyau
|
त्रिग्राहिण्यः
trigrāhiṇyaḥ
|
Vocativo |
त्रिग्राहिणि
trigrāhiṇi
|
त्रिग्राहिण्यौ
trigrāhiṇyau
|
त्रिग्राहिण्यः
trigrāhiṇyaḥ
|
Acusativo |
त्रिग्राहिणीम्
trigrāhiṇīm
|
त्रिग्राहिण्यौ
trigrāhiṇyau
|
त्रिग्राहिणीः
trigrāhiṇīḥ
|
Instrumental |
त्रिग्राहिण्या
trigrāhiṇyā
|
त्रिग्राहिणीभ्याम्
trigrāhiṇībhyām
|
त्रिग्राहिणीभिः
trigrāhiṇībhiḥ
|
Dativo |
त्रिग्राहिण्यै
trigrāhiṇyai
|
त्रिग्राहिणीभ्याम्
trigrāhiṇībhyām
|
त्रिग्राहिणीभ्यः
trigrāhiṇībhyaḥ
|
Ablativo |
त्रिग्राहिण्याः
trigrāhiṇyāḥ
|
त्रिग्राहिणीभ्याम्
trigrāhiṇībhyām
|
त्रिग्राहिणीभ्यः
trigrāhiṇībhyaḥ
|
Genitivo |
त्रिग्राहिण्याः
trigrāhiṇyāḥ
|
त्रिग्राहिण्योः
trigrāhiṇyoḥ
|
त्रिग्राहिणीनाम्
trigrāhiṇīnām
|
Locativo |
त्रिग्राहिण्याम्
trigrāhiṇyām
|
त्रिग्राहिण्योः
trigrāhiṇyoḥ
|
त्रिग्राहिणीषु
trigrāhiṇīṣu
|