Sanskrit tools

Sanskrit declension


Declension of त्रिग्राहिणी trigrāhiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्रिग्राहिणी trigrāhiṇī
त्रिग्राहिण्यौ trigrāhiṇyau
त्रिग्राहिण्यः trigrāhiṇyaḥ
Vocative त्रिग्राहिणि trigrāhiṇi
त्रिग्राहिण्यौ trigrāhiṇyau
त्रिग्राहिण्यः trigrāhiṇyaḥ
Accusative त्रिग्राहिणीम् trigrāhiṇīm
त्रिग्राहिण्यौ trigrāhiṇyau
त्रिग्राहिणीः trigrāhiṇīḥ
Instrumental त्रिग्राहिण्या trigrāhiṇyā
त्रिग्राहिणीभ्याम् trigrāhiṇībhyām
त्रिग्राहिणीभिः trigrāhiṇībhiḥ
Dative त्रिग्राहिण्यै trigrāhiṇyai
त्रिग्राहिणीभ्याम् trigrāhiṇībhyām
त्रिग्राहिणीभ्यः trigrāhiṇībhyaḥ
Ablative त्रिग्राहिण्याः trigrāhiṇyāḥ
त्रिग्राहिणीभ्याम् trigrāhiṇībhyām
त्रिग्राहिणीभ्यः trigrāhiṇībhyaḥ
Genitive त्रिग्राहिण्याः trigrāhiṇyāḥ
त्रिग्राहिण्योः trigrāhiṇyoḥ
त्रिग्राहिणीनाम् trigrāhiṇīnām
Locative त्रिग्राहिण्याम् trigrāhiṇyām
त्रिग्राहिण्योः trigrāhiṇyoḥ
त्रिग्राहिणीषु trigrāhiṇīṣu