| Singular | Dual | Plural |
Nominative |
त्रिग्राहिणी
trigrāhiṇī
|
त्रिग्राहिण्यौ
trigrāhiṇyau
|
त्रिग्राहिण्यः
trigrāhiṇyaḥ
|
Vocative |
त्रिग्राहिणि
trigrāhiṇi
|
त्रिग्राहिण्यौ
trigrāhiṇyau
|
त्रिग्राहिण्यः
trigrāhiṇyaḥ
|
Accusative |
त्रिग्राहिणीम्
trigrāhiṇīm
|
त्रिग्राहिण्यौ
trigrāhiṇyau
|
त्रिग्राहिणीः
trigrāhiṇīḥ
|
Instrumental |
त्रिग्राहिण्या
trigrāhiṇyā
|
त्रिग्राहिणीभ्याम्
trigrāhiṇībhyām
|
त्रिग्राहिणीभिः
trigrāhiṇībhiḥ
|
Dative |
त्रिग्राहिण्यै
trigrāhiṇyai
|
त्रिग्राहिणीभ्याम्
trigrāhiṇībhyām
|
त्रिग्राहिणीभ्यः
trigrāhiṇībhyaḥ
|
Ablative |
त्रिग्राहिण्याः
trigrāhiṇyāḥ
|
त्रिग्राहिणीभ्याम्
trigrāhiṇībhyām
|
त्रिग्राहिणीभ्यः
trigrāhiṇībhyaḥ
|
Genitive |
त्रिग्राहिण्याः
trigrāhiṇyāḥ
|
त्रिग्राहिण्योः
trigrāhiṇyoḥ
|
त्रिग्राहिणीनाम्
trigrāhiṇīnām
|
Locative |
त्रिग्राहिण्याम्
trigrāhiṇyām
|
त्रिग्राहिण्योः
trigrāhiṇyoḥ
|
त्रिग्राहिणीषु
trigrāhiṇīṣu
|