| Singular | Dual | Plural |
Nominativo |
त्रिजातकम्
trijātakam
|
त्रिजातके
trijātake
|
त्रिजातकानि
trijātakāni
|
Vocativo |
त्रिजातक
trijātaka
|
त्रिजातके
trijātake
|
त्रिजातकानि
trijātakāni
|
Acusativo |
त्रिजातकम्
trijātakam
|
त्रिजातके
trijātake
|
त्रिजातकानि
trijātakāni
|
Instrumental |
त्रिजातकेन
trijātakena
|
त्रिजातकाभ्याम्
trijātakābhyām
|
त्रिजातकैः
trijātakaiḥ
|
Dativo |
त्रिजातकाय
trijātakāya
|
त्रिजातकाभ्याम्
trijātakābhyām
|
त्रिजातकेभ्यः
trijātakebhyaḥ
|
Ablativo |
त्रिजातकात्
trijātakāt
|
त्रिजातकाभ्याम्
trijātakābhyām
|
त्रिजातकेभ्यः
trijātakebhyaḥ
|
Genitivo |
त्रिजातकस्य
trijātakasya
|
त्रिजातकयोः
trijātakayoḥ
|
त्रिजातकानाम्
trijātakānām
|
Locativo |
त्रिजातके
trijātake
|
त्रिजातकयोः
trijātakayoḥ
|
त्रिजातकेषु
trijātakeṣu
|