| Singular | Dual | Plural |
Nominativo |
त्रिणवरात्रा
triṇavarātrā
|
त्रिणवरात्रे
triṇavarātre
|
त्रिणवरात्राः
triṇavarātrāḥ
|
Vocativo |
त्रिणवरात्रे
triṇavarātre
|
त्रिणवरात्रे
triṇavarātre
|
त्रिणवरात्राः
triṇavarātrāḥ
|
Acusativo |
त्रिणवरात्राम्
triṇavarātrām
|
त्रिणवरात्रे
triṇavarātre
|
त्रिणवरात्राः
triṇavarātrāḥ
|
Instrumental |
त्रिणवरात्रया
triṇavarātrayā
|
त्रिणवरात्राभ्याम्
triṇavarātrābhyām
|
त्रिणवरात्राभिः
triṇavarātrābhiḥ
|
Dativo |
त्रिणवरात्रायै
triṇavarātrāyai
|
त्रिणवरात्राभ्याम्
triṇavarātrābhyām
|
त्रिणवरात्राभ्यः
triṇavarātrābhyaḥ
|
Ablativo |
त्रिणवरात्रायाः
triṇavarātrāyāḥ
|
त्रिणवरात्राभ्याम्
triṇavarātrābhyām
|
त्रिणवरात्राभ्यः
triṇavarātrābhyaḥ
|
Genitivo |
त्रिणवरात्रायाः
triṇavarātrāyāḥ
|
त्रिणवरात्रयोः
triṇavarātrayoḥ
|
त्रिणवरात्राणाम्
triṇavarātrāṇām
|
Locativo |
त्रिणवरात्रायाम्
triṇavarātrāyām
|
त्रिणवरात्रयोः
triṇavarātrayoḥ
|
त्रिणवरात्रासु
triṇavarātrāsu
|