| Singular | Dual | Plural |
Nominativo |
त्रिणवरात्रम्
triṇavarātram
|
त्रिणवरात्रे
triṇavarātre
|
त्रिणवरात्राणि
triṇavarātrāṇi
|
Vocativo |
त्रिणवरात्र
triṇavarātra
|
त्रिणवरात्रे
triṇavarātre
|
त्रिणवरात्राणि
triṇavarātrāṇi
|
Acusativo |
त्रिणवरात्रम्
triṇavarātram
|
त्रिणवरात्रे
triṇavarātre
|
त्रिणवरात्राणि
triṇavarātrāṇi
|
Instrumental |
त्रिणवरात्रेण
triṇavarātreṇa
|
त्रिणवरात्राभ्याम्
triṇavarātrābhyām
|
त्रिणवरात्रैः
triṇavarātraiḥ
|
Dativo |
त्रिणवरात्राय
triṇavarātrāya
|
त्रिणवरात्राभ्याम्
triṇavarātrābhyām
|
त्रिणवरात्रेभ्यः
triṇavarātrebhyaḥ
|
Ablativo |
त्रिणवरात्रात्
triṇavarātrāt
|
त्रिणवरात्राभ्याम्
triṇavarātrābhyām
|
त्रिणवरात्रेभ्यः
triṇavarātrebhyaḥ
|
Genitivo |
त्रिणवरात्रस्य
triṇavarātrasya
|
त्रिणवरात्रयोः
triṇavarātrayoḥ
|
त्रिणवरात्राणाम्
triṇavarātrāṇām
|
Locativo |
त्रिणवरात्रे
triṇavarātre
|
त्रिणवरात्रयोः
triṇavarātrayoḥ
|
त्रिणवरात्रेषु
triṇavarātreṣu
|