Singular | Dual | Plural | |
Nominativo |
त्रिणेमिः
triṇemiḥ |
त्रिणेमी
triṇemī |
त्रिणेमयः
triṇemayaḥ |
Vocativo |
त्रिणेमे
triṇeme |
त्रिणेमी
triṇemī |
त्रिणेमयः
triṇemayaḥ |
Acusativo |
त्रिणेमिम्
triṇemim |
त्रिणेमी
triṇemī |
त्रिणेमीः
triṇemīḥ |
Instrumental |
त्रिणेम्या
triṇemyā |
त्रिणेमिभ्याम्
triṇemibhyām |
त्रिणेमिभिः
triṇemibhiḥ |
Dativo |
त्रिणेमये
triṇemaye त्रिणेम्यै triṇemyai |
त्रिणेमिभ्याम्
triṇemibhyām |
त्रिणेमिभ्यः
triṇemibhyaḥ |
Ablativo |
त्रिणेमेः
triṇemeḥ त्रिणेम्याः triṇemyāḥ |
त्रिणेमिभ्याम्
triṇemibhyām |
त्रिणेमिभ्यः
triṇemibhyaḥ |
Genitivo |
त्रिणेमेः
triṇemeḥ त्रिणेम्याः triṇemyāḥ |
त्रिणेम्योः
triṇemyoḥ |
त्रिणेमीनाम्
triṇemīnām |
Locativo |
त्रिणेमौ
triṇemau त्रिणेम्याम् triṇemyām |
त्रिणेम्योः
triṇemyoḥ |
त्रिणेमिषु
triṇemiṣu |