| Singular | Dual | Plural |
Nominativo |
त्रिदशवधूः
tridaśavadhūḥ
|
त्रिदशवध्वौ
tridaśavadhvau
|
त्रिदशवध्वः
tridaśavadhvaḥ
|
Vocativo |
त्रिदशवधु
tridaśavadhu
|
त्रिदशवध्वौ
tridaśavadhvau
|
त्रिदशवध्वः
tridaśavadhvaḥ
|
Acusativo |
त्रिदशवधूम्
tridaśavadhūm
|
त्रिदशवध्वौ
tridaśavadhvau
|
त्रिदशवधूः
tridaśavadhūḥ
|
Instrumental |
त्रिदशवध्वा
tridaśavadhvā
|
त्रिदशवधूभ्याम्
tridaśavadhūbhyām
|
त्रिदशवधूभिः
tridaśavadhūbhiḥ
|
Dativo |
त्रिदशवध्वै
tridaśavadhvai
|
त्रिदशवधूभ्याम्
tridaśavadhūbhyām
|
त्रिदशवधूभ्यः
tridaśavadhūbhyaḥ
|
Ablativo |
त्रिदशवध्वाः
tridaśavadhvāḥ
|
त्रिदशवधूभ्याम्
tridaśavadhūbhyām
|
त्रिदशवधूभ्यः
tridaśavadhūbhyaḥ
|
Genitivo |
त्रिदशवध्वाः
tridaśavadhvāḥ
|
त्रिदशवध्वोः
tridaśavadhvoḥ
|
त्रिदशवधूनाम्
tridaśavadhūnām
|
Locativo |
त्रिदशवध्वाम्
tridaśavadhvām
|
त्रिदशवध्वोः
tridaśavadhvoḥ
|
त्रिदशवधुषु
tridaśavadhuṣu
|