Sanskrit tools

Sanskrit declension


Declension of त्रिदशवधू tridaśavadhū, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्रिदशवधूः tridaśavadhūḥ
त्रिदशवध्वौ tridaśavadhvau
त्रिदशवध्वः tridaśavadhvaḥ
Vocative त्रिदशवधु tridaśavadhu
त्रिदशवध्वौ tridaśavadhvau
त्रिदशवध्वः tridaśavadhvaḥ
Accusative त्रिदशवधूम् tridaśavadhūm
त्रिदशवध्वौ tridaśavadhvau
त्रिदशवधूः tridaśavadhūḥ
Instrumental त्रिदशवध्वा tridaśavadhvā
त्रिदशवधूभ्याम् tridaśavadhūbhyām
त्रिदशवधूभिः tridaśavadhūbhiḥ
Dative त्रिदशवध्वै tridaśavadhvai
त्रिदशवधूभ्याम् tridaśavadhūbhyām
त्रिदशवधूभ्यः tridaśavadhūbhyaḥ
Ablative त्रिदशवध्वाः tridaśavadhvāḥ
त्रिदशवधूभ्याम् tridaśavadhūbhyām
त्रिदशवधूभ्यः tridaśavadhūbhyaḥ
Genitive त्रिदशवध्वाः tridaśavadhvāḥ
त्रिदशवध्वोः tridaśavadhvoḥ
त्रिदशवधूनाम् tridaśavadhūnām
Locative त्रिदशवध्वाम् tridaśavadhvām
त्रिदशवध्वोः tridaśavadhvoḥ
त्रिदशवधुषु tridaśavadhuṣu