| Singular | Dual | Plural |
Nominativo |
त्रिदशाधिपः
tridaśādhipaḥ
|
त्रिदशाधिपौ
tridaśādhipau
|
त्रिदशाधिपाः
tridaśādhipāḥ
|
Vocativo |
त्रिदशाधिप
tridaśādhipa
|
त्रिदशाधिपौ
tridaśādhipau
|
त्रिदशाधिपाः
tridaśādhipāḥ
|
Acusativo |
त्रिदशाधिपम्
tridaśādhipam
|
त्रिदशाधिपौ
tridaśādhipau
|
त्रिदशाधिपान्
tridaśādhipān
|
Instrumental |
त्रिदशाधिपेन
tridaśādhipena
|
त्रिदशाधिपाभ्याम्
tridaśādhipābhyām
|
त्रिदशाधिपैः
tridaśādhipaiḥ
|
Dativo |
त्रिदशाधिपाय
tridaśādhipāya
|
त्रिदशाधिपाभ्याम्
tridaśādhipābhyām
|
त्रिदशाधिपेभ्यः
tridaśādhipebhyaḥ
|
Ablativo |
त्रिदशाधिपात्
tridaśādhipāt
|
त्रिदशाधिपाभ्याम्
tridaśādhipābhyām
|
त्रिदशाधिपेभ्यः
tridaśādhipebhyaḥ
|
Genitivo |
त्रिदशाधिपस्य
tridaśādhipasya
|
त्रिदशाधिपयोः
tridaśādhipayoḥ
|
त्रिदशाधिपानाम्
tridaśādhipānām
|
Locativo |
त्रिदशाधिपे
tridaśādhipe
|
त्रिदशाधिपयोः
tridaśādhipayoḥ
|
त्रिदशाधिपेषु
tridaśādhipeṣu
|