| Singular | Dual | Plural |
Nominativo |
त्रिदशाधिपतिः
tridaśādhipatiḥ
|
त्रिदशाधिपती
tridaśādhipatī
|
त्रिदशाधिपतयः
tridaśādhipatayaḥ
|
Vocativo |
त्रिदशाधिपते
tridaśādhipate
|
त्रिदशाधिपती
tridaśādhipatī
|
त्रिदशाधिपतयः
tridaśādhipatayaḥ
|
Acusativo |
त्रिदशाधिपतिम्
tridaśādhipatim
|
त्रिदशाधिपती
tridaśādhipatī
|
त्रिदशाधिपतीन्
tridaśādhipatīn
|
Instrumental |
त्रिदशाधिपतिना
tridaśādhipatinā
|
त्रिदशाधिपतिभ्याम्
tridaśādhipatibhyām
|
त्रिदशाधिपतिभिः
tridaśādhipatibhiḥ
|
Dativo |
त्रिदशाधिपतये
tridaśādhipataye
|
त्रिदशाधिपतिभ्याम्
tridaśādhipatibhyām
|
त्रिदशाधिपतिभ्यः
tridaśādhipatibhyaḥ
|
Ablativo |
त्रिदशाधिपतेः
tridaśādhipateḥ
|
त्रिदशाधिपतिभ्याम्
tridaśādhipatibhyām
|
त्रिदशाधिपतिभ्यः
tridaśādhipatibhyaḥ
|
Genitivo |
त्रिदशाधिपतेः
tridaśādhipateḥ
|
त्रिदशाधिपत्योः
tridaśādhipatyoḥ
|
त्रिदशाधिपतीनाम्
tridaśādhipatīnām
|
Locativo |
त्रिदशाधिपतौ
tridaśādhipatau
|
त्रिदशाधिपत्योः
tridaśādhipatyoḥ
|
त्रिदशाधिपतिषु
tridaśādhipatiṣu
|