| Singular | Dual | Plural |
Nominativo |
त्रिदिवेशानः
tridiveśānaḥ
|
त्रिदिवेशानौ
tridiveśānau
|
त्रिदिवेशानाः
tridiveśānāḥ
|
Vocativo |
त्रिदिवेशान
tridiveśāna
|
त्रिदिवेशानौ
tridiveśānau
|
त्रिदिवेशानाः
tridiveśānāḥ
|
Acusativo |
त्रिदिवेशानम्
tridiveśānam
|
त्रिदिवेशानौ
tridiveśānau
|
त्रिदिवेशानान्
tridiveśānān
|
Instrumental |
त्रिदिवेशानेन
tridiveśānena
|
त्रिदिवेशानाभ्याम्
tridiveśānābhyām
|
त्रिदिवेशानैः
tridiveśānaiḥ
|
Dativo |
त्रिदिवेशानाय
tridiveśānāya
|
त्रिदिवेशानाभ्याम्
tridiveśānābhyām
|
त्रिदिवेशानेभ्यः
tridiveśānebhyaḥ
|
Ablativo |
त्रिदिवेशानात्
tridiveśānāt
|
त्रिदिवेशानाभ्याम्
tridiveśānābhyām
|
त्रिदिवेशानेभ्यः
tridiveśānebhyaḥ
|
Genitivo |
त्रिदिवेशानस्य
tridiveśānasya
|
त्रिदिवेशानयोः
tridiveśānayoḥ
|
त्रिदिवेशानानाम्
tridiveśānānām
|
Locativo |
त्रिदिवेशाने
tridiveśāne
|
त्रिदिवेशानयोः
tridiveśānayoḥ
|
त्रिदिवेशानेषु
tridiveśāneṣu
|