Singular | Dual | Plural | |
Nominativo |
त्रिदिवौकाः
tridivaukāḥ |
त्रिदिवौकसौ
tridivaukasau |
त्रिदिवौकसः
tridivaukasaḥ |
Vocativo |
त्रिदिवौकः
tridivaukaḥ |
त्रिदिवौकसौ
tridivaukasau |
त्रिदिवौकसः
tridivaukasaḥ |
Acusativo |
त्रिदिवौकसम्
tridivaukasam |
त्रिदिवौकसौ
tridivaukasau |
त्रिदिवौकसः
tridivaukasaḥ |
Instrumental |
त्रिदिवौकसा
tridivaukasā |
त्रिदिवौकोभ्याम्
tridivaukobhyām |
त्रिदिवौकोभिः
tridivaukobhiḥ |
Dativo |
त्रिदिवौकसे
tridivaukase |
त्रिदिवौकोभ्याम्
tridivaukobhyām |
त्रिदिवौकोभ्यः
tridivaukobhyaḥ |
Ablativo |
त्रिदिवौकसः
tridivaukasaḥ |
त्रिदिवौकोभ्याम्
tridivaukobhyām |
त्रिदिवौकोभ्यः
tridivaukobhyaḥ |
Genitivo |
त्रिदिवौकसः
tridivaukasaḥ |
त्रिदिवौकसोः
tridivaukasoḥ |
त्रिदिवौकसाम्
tridivaukasām |
Locativo |
त्रिदिवौकसि
tridivaukasi |
त्रिदिवौकसोः
tridivaukasoḥ |
त्रिदिवौकःसु
tridivaukaḥsu त्रिदिवौकस्सु tridivaukassu |