| Singular | Dual | Plural |
Nominativo |
त्रिदोषघ्ना
tridoṣaghnā
|
त्रिदोषघ्ने
tridoṣaghne
|
त्रिदोषघ्नाः
tridoṣaghnāḥ
|
Vocativo |
त्रिदोषघ्ने
tridoṣaghne
|
त्रिदोषघ्ने
tridoṣaghne
|
त्रिदोषघ्नाः
tridoṣaghnāḥ
|
Acusativo |
त्रिदोषघ्नाम्
tridoṣaghnām
|
त्रिदोषघ्ने
tridoṣaghne
|
त्रिदोषघ्नाः
tridoṣaghnāḥ
|
Instrumental |
त्रिदोषघ्नया
tridoṣaghnayā
|
त्रिदोषघ्नाभ्याम्
tridoṣaghnābhyām
|
त्रिदोषघ्नाभिः
tridoṣaghnābhiḥ
|
Dativo |
त्रिदोषघ्नायै
tridoṣaghnāyai
|
त्रिदोषघ्नाभ्याम्
tridoṣaghnābhyām
|
त्रिदोषघ्नाभ्यः
tridoṣaghnābhyaḥ
|
Ablativo |
त्रिदोषघ्नायाः
tridoṣaghnāyāḥ
|
त्रिदोषघ्नाभ्याम्
tridoṣaghnābhyām
|
त्रिदोषघ्नाभ्यः
tridoṣaghnābhyaḥ
|
Genitivo |
त्रिदोषघ्नायाः
tridoṣaghnāyāḥ
|
त्रिदोषघ्नयोः
tridoṣaghnayoḥ
|
त्रिदोषघ्नानाम्
tridoṣaghnānām
|
Locativo |
त्रिदोषघ्नायाम्
tridoṣaghnāyām
|
त्रिदोषघ्नयोः
tridoṣaghnayoḥ
|
त्रिदोषघ्नासु
tridoṣaghnāsu
|