Herramientas de sánscrito

Declinación del sánscrito


Declinación de त्रिदोषशमन tridoṣaśamana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo त्रिदोषशमनः tridoṣaśamanaḥ
त्रिदोषशमनौ tridoṣaśamanau
त्रिदोषशमनाः tridoṣaśamanāḥ
Vocativo त्रिदोषशमन tridoṣaśamana
त्रिदोषशमनौ tridoṣaśamanau
त्रिदोषशमनाः tridoṣaśamanāḥ
Acusativo त्रिदोषशमनम् tridoṣaśamanam
त्रिदोषशमनौ tridoṣaśamanau
त्रिदोषशमनान् tridoṣaśamanān
Instrumental त्रिदोषशमनेन tridoṣaśamanena
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनैः tridoṣaśamanaiḥ
Dativo त्रिदोषशमनाय tridoṣaśamanāya
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनेभ्यः tridoṣaśamanebhyaḥ
Ablativo त्रिदोषशमनात् tridoṣaśamanāt
त्रिदोषशमनाभ्याम् tridoṣaśamanābhyām
त्रिदोषशमनेभ्यः tridoṣaśamanebhyaḥ
Genitivo त्रिदोषशमनस्य tridoṣaśamanasya
त्रिदोषशमनयोः tridoṣaśamanayoḥ
त्रिदोषशमनानाम् tridoṣaśamanānām
Locativo त्रिदोषशमने tridoṣaśamane
त्रिदोषशमनयोः tridoṣaśamanayoḥ
त्रिदोषशमनेषु tridoṣaśamaneṣu