| Singular | Dual | Plural |
Nominativo |
त्रिधात्वी
tridhātvī
|
त्रिधात्व्यौ
tridhātvyau
|
त्रिधात्व्यः
tridhātvyaḥ
|
Vocativo |
त्रिधात्वि
tridhātvi
|
त्रिधात्व्यौ
tridhātvyau
|
त्रिधात्व्यः
tridhātvyaḥ
|
Acusativo |
त्रिधात्वीम्
tridhātvīm
|
त्रिधात्व्यौ
tridhātvyau
|
त्रिधात्वीः
tridhātvīḥ
|
Instrumental |
त्रिधात्व्या
tridhātvyā
|
त्रिधात्वीभ्याम्
tridhātvībhyām
|
त्रिधात्वीभिः
tridhātvībhiḥ
|
Dativo |
त्रिधात्व्यै
tridhātvyai
|
त्रिधात्वीभ्याम्
tridhātvībhyām
|
त्रिधात्वीभ्यः
tridhātvībhyaḥ
|
Ablativo |
त्रिधात्व्याः
tridhātvyāḥ
|
त्रिधात्वीभ्याम्
tridhātvībhyām
|
त्रिधात्वीभ्यः
tridhātvībhyaḥ
|
Genitivo |
त्रिधात्व्याः
tridhātvyāḥ
|
त्रिधात्व्योः
tridhātvyoḥ
|
त्रिधात्वीनाम्
tridhātvīnām
|
Locativo |
त्रिधात्व्याम्
tridhātvyām
|
त्रिधात्व्योः
tridhātvyoḥ
|
त्रिधात्वीषु
tridhātvīṣu
|