Sanskrit tools

Sanskrit declension


Declension of त्रिधात्वी tridhātvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्रिधात्वी tridhātvī
त्रिधात्व्यौ tridhātvyau
त्रिधात्व्यः tridhātvyaḥ
Vocative त्रिधात्वि tridhātvi
त्रिधात्व्यौ tridhātvyau
त्रिधात्व्यः tridhātvyaḥ
Accusative त्रिधात्वीम् tridhātvīm
त्रिधात्व्यौ tridhātvyau
त्रिधात्वीः tridhātvīḥ
Instrumental त्रिधात्व्या tridhātvyā
त्रिधात्वीभ्याम् tridhātvībhyām
त्रिधात्वीभिः tridhātvībhiḥ
Dative त्रिधात्व्यै tridhātvyai
त्रिधात्वीभ्याम् tridhātvībhyām
त्रिधात्वीभ्यः tridhātvībhyaḥ
Ablative त्रिधात्व्याः tridhātvyāḥ
त्रिधात्वीभ्याम् tridhātvībhyām
त्रिधात्वीभ्यः tridhātvībhyaḥ
Genitive त्रिधात्व्याः tridhātvyāḥ
त्रिधात्व्योः tridhātvyoḥ
त्रिधात्वीनाम् tridhātvīnām
Locative त्रिधात्व्याम् tridhātvyām
त्रिधात्व्योः tridhātvyoḥ
त्रिधात्वीषु tridhātvīṣu