| Singular | Dual | Plural |
Nominativo |
त्रिशीर्षवती
triśīrṣavatī
|
त्रिशीर्षवत्यौ
triśīrṣavatyau
|
त्रिशीर्षवत्यः
triśīrṣavatyaḥ
|
Vocativo |
त्रिशीर्षवति
triśīrṣavati
|
त्रिशीर्षवत्यौ
triśīrṣavatyau
|
त्रिशीर्षवत्यः
triśīrṣavatyaḥ
|
Acusativo |
त्रिशीर्षवतीम्
triśīrṣavatīm
|
त्रिशीर्षवत्यौ
triśīrṣavatyau
|
त्रिशीर्षवतीः
triśīrṣavatīḥ
|
Instrumental |
त्रिशीर्षवत्या
triśīrṣavatyā
|
त्रिशीर्षवतीभ्याम्
triśīrṣavatībhyām
|
त्रिशीर्षवतीभिः
triśīrṣavatībhiḥ
|
Dativo |
त्रिशीर्षवत्यै
triśīrṣavatyai
|
त्रिशीर्षवतीभ्याम्
triśīrṣavatībhyām
|
त्रिशीर्षवतीभ्यः
triśīrṣavatībhyaḥ
|
Ablativo |
त्रिशीर्षवत्याः
triśīrṣavatyāḥ
|
त्रिशीर्षवतीभ्याम्
triśīrṣavatībhyām
|
त्रिशीर्षवतीभ्यः
triśīrṣavatībhyaḥ
|
Genitivo |
त्रिशीर्षवत्याः
triśīrṣavatyāḥ
|
त्रिशीर्षवत्योः
triśīrṣavatyoḥ
|
त्रिशीर्षवतीनाम्
triśīrṣavatīnām
|
Locativo |
त्रिशीर्षवत्याम्
triśīrṣavatyām
|
त्रिशीर्षवत्योः
triśīrṣavatyoḥ
|
त्रिशीर्षवतीषु
triśīrṣavatīṣu
|