Sanskrit tools

Sanskrit declension


Declension of त्रिशीर्षवती triśīrṣavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्रिशीर्षवती triśīrṣavatī
त्रिशीर्षवत्यौ triśīrṣavatyau
त्रिशीर्षवत्यः triśīrṣavatyaḥ
Vocative त्रिशीर्षवति triśīrṣavati
त्रिशीर्षवत्यौ triśīrṣavatyau
त्रिशीर्षवत्यः triśīrṣavatyaḥ
Accusative त्रिशीर्षवतीम् triśīrṣavatīm
त्रिशीर्षवत्यौ triśīrṣavatyau
त्रिशीर्षवतीः triśīrṣavatīḥ
Instrumental त्रिशीर्षवत्या triśīrṣavatyā
त्रिशीर्षवतीभ्याम् triśīrṣavatībhyām
त्रिशीर्षवतीभिः triśīrṣavatībhiḥ
Dative त्रिशीर्षवत्यै triśīrṣavatyai
त्रिशीर्षवतीभ्याम् triśīrṣavatībhyām
त्रिशीर्षवतीभ्यः triśīrṣavatībhyaḥ
Ablative त्रिशीर्षवत्याः triśīrṣavatyāḥ
त्रिशीर्षवतीभ्याम् triśīrṣavatībhyām
त्रिशीर्षवतीभ्यः triśīrṣavatībhyaḥ
Genitive त्रिशीर्षवत्याः triśīrṣavatyāḥ
त्रिशीर्षवत्योः triśīrṣavatyoḥ
त्रिशीर्षवतीनाम् triśīrṣavatīnām
Locative त्रिशीर्षवत्याम् triśīrṣavatyām
त्रिशीर्षवत्योः triśīrṣavatyoḥ
त्रिशीर्षवतीषु triśīrṣavatīṣu