| Singular | Dual | Plural |
Nominativo |
त्रिशूलवरपाणिनी
triśūlavarapāṇinī
|
त्रिशूलवरपाणिन्यौ
triśūlavarapāṇinyau
|
त्रिशूलवरपाणिन्यः
triśūlavarapāṇinyaḥ
|
Vocativo |
त्रिशूलवरपाणिनि
triśūlavarapāṇini
|
त्रिशूलवरपाणिन्यौ
triśūlavarapāṇinyau
|
त्रिशूलवरपाणिन्यः
triśūlavarapāṇinyaḥ
|
Acusativo |
त्रिशूलवरपाणिनीम्
triśūlavarapāṇinīm
|
त्रिशूलवरपाणिन्यौ
triśūlavarapāṇinyau
|
त्रिशूलवरपाणिनीः
triśūlavarapāṇinīḥ
|
Instrumental |
त्रिशूलवरपाणिन्या
triśūlavarapāṇinyā
|
त्रिशूलवरपाणिनीभ्याम्
triśūlavarapāṇinībhyām
|
त्रिशूलवरपाणिनीभिः
triśūlavarapāṇinībhiḥ
|
Dativo |
त्रिशूलवरपाणिन्यै
triśūlavarapāṇinyai
|
त्रिशूलवरपाणिनीभ्याम्
triśūlavarapāṇinībhyām
|
त्रिशूलवरपाणिनीभ्यः
triśūlavarapāṇinībhyaḥ
|
Ablativo |
त्रिशूलवरपाणिन्याः
triśūlavarapāṇinyāḥ
|
त्रिशूलवरपाणिनीभ्याम्
triśūlavarapāṇinībhyām
|
त्रिशूलवरपाणिनीभ्यः
triśūlavarapāṇinībhyaḥ
|
Genitivo |
त्रिशूलवरपाणिन्याः
triśūlavarapāṇinyāḥ
|
त्रिशूलवरपाणिन्योः
triśūlavarapāṇinyoḥ
|
त्रिशूलवरपाणिनीनाम्
triśūlavarapāṇinīnām
|
Locativo |
त्रिशूलवरपाणिन्याम्
triśūlavarapāṇinyām
|
त्रिशूलवरपाणिन्योः
triśūlavarapāṇinyoḥ
|
त्रिशूलवरपाणिनीषु
triśūlavarapāṇinīṣu
|