Herramientas de sánscrito

Declinación del sánscrito


Declinación de त्रिशूलवरपाणिनी triśūlavarapāṇinī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo त्रिशूलवरपाणिनी triśūlavarapāṇinī
त्रिशूलवरपाणिन्यौ triśūlavarapāṇinyau
त्रिशूलवरपाणिन्यः triśūlavarapāṇinyaḥ
Vocativo त्रिशूलवरपाणिनि triśūlavarapāṇini
त्रिशूलवरपाणिन्यौ triśūlavarapāṇinyau
त्रिशूलवरपाणिन्यः triśūlavarapāṇinyaḥ
Acusativo त्रिशूलवरपाणिनीम् triśūlavarapāṇinīm
त्रिशूलवरपाणिन्यौ triśūlavarapāṇinyau
त्रिशूलवरपाणिनीः triśūlavarapāṇinīḥ
Instrumental त्रिशूलवरपाणिन्या triśūlavarapāṇinyā
त्रिशूलवरपाणिनीभ्याम् triśūlavarapāṇinībhyām
त्रिशूलवरपाणिनीभिः triśūlavarapāṇinībhiḥ
Dativo त्रिशूलवरपाणिन्यै triśūlavarapāṇinyai
त्रिशूलवरपाणिनीभ्याम् triśūlavarapāṇinībhyām
त्रिशूलवरपाणिनीभ्यः triśūlavarapāṇinībhyaḥ
Ablativo त्रिशूलवरपाणिन्याः triśūlavarapāṇinyāḥ
त्रिशूलवरपाणिनीभ्याम् triśūlavarapāṇinībhyām
त्रिशूलवरपाणिनीभ्यः triśūlavarapāṇinībhyaḥ
Genitivo त्रिशूलवरपाणिन्याः triśūlavarapāṇinyāḥ
त्रिशूलवरपाणिन्योः triśūlavarapāṇinyoḥ
त्रिशूलवरपाणिनीनाम् triśūlavarapāṇinīnām
Locativo त्रिशूलवरपाणिन्याम् triśūlavarapāṇinyām
त्रिशूलवरपाणिन्योः triśūlavarapāṇinyoḥ
त्रिशूलवरपाणिनीषु triśūlavarapāṇinīṣu