Sanskrit tools

Sanskrit declension


Declension of त्रिशूलवरपाणिनी triśūlavarapāṇinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative त्रिशूलवरपाणिनी triśūlavarapāṇinī
त्रिशूलवरपाणिन्यौ triśūlavarapāṇinyau
त्रिशूलवरपाणिन्यः triśūlavarapāṇinyaḥ
Vocative त्रिशूलवरपाणिनि triśūlavarapāṇini
त्रिशूलवरपाणिन्यौ triśūlavarapāṇinyau
त्रिशूलवरपाणिन्यः triśūlavarapāṇinyaḥ
Accusative त्रिशूलवरपाणिनीम् triśūlavarapāṇinīm
त्रिशूलवरपाणिन्यौ triśūlavarapāṇinyau
त्रिशूलवरपाणिनीः triśūlavarapāṇinīḥ
Instrumental त्रिशूलवरपाणिन्या triśūlavarapāṇinyā
त्रिशूलवरपाणिनीभ्याम् triśūlavarapāṇinībhyām
त्रिशूलवरपाणिनीभिः triśūlavarapāṇinībhiḥ
Dative त्रिशूलवरपाणिन्यै triśūlavarapāṇinyai
त्रिशूलवरपाणिनीभ्याम् triśūlavarapāṇinībhyām
त्रिशूलवरपाणिनीभ्यः triśūlavarapāṇinībhyaḥ
Ablative त्रिशूलवरपाणिन्याः triśūlavarapāṇinyāḥ
त्रिशूलवरपाणिनीभ्याम् triśūlavarapāṇinībhyām
त्रिशूलवरपाणिनीभ्यः triśūlavarapāṇinībhyaḥ
Genitive त्रिशूलवरपाणिन्याः triśūlavarapāṇinyāḥ
त्रिशूलवरपाणिन्योः triśūlavarapāṇinyoḥ
त्रिशूलवरपाणिनीनाम् triśūlavarapāṇinīnām
Locative त्रिशूलवरपाणिन्याम् triśūlavarapāṇinyām
त्रिशूलवरपाणिन्योः triśūlavarapāṇinyoḥ
त्रिशूलवरपाणिनीषु triśūlavarapāṇinīṣu