Singular | Dual | Plural | |
Nominativo |
त्रिषंधिः
triṣaṁdhiḥ |
त्रिषंधी
triṣaṁdhī |
त्रिषंधयः
triṣaṁdhayaḥ |
Vocativo |
त्रिषंधे
triṣaṁdhe |
त्रिषंधी
triṣaṁdhī |
त्रिषंधयः
triṣaṁdhayaḥ |
Acusativo |
त्रिषंधिम्
triṣaṁdhim |
त्रिषंधी
triṣaṁdhī |
त्रिषंधीः
triṣaṁdhīḥ |
Instrumental |
त्रिषंध्या
triṣaṁdhyā |
त्रिषंधिभ्याम्
triṣaṁdhibhyām |
त्रिषंधिभिः
triṣaṁdhibhiḥ |
Dativo |
त्रिषंधये
triṣaṁdhaye त्रिषंध्यै triṣaṁdhyai |
त्रिषंधिभ्याम्
triṣaṁdhibhyām |
त्रिषंधिभ्यः
triṣaṁdhibhyaḥ |
Ablativo |
त्रिषंधेः
triṣaṁdheḥ त्रिषंध्याः triṣaṁdhyāḥ |
त्रिषंधिभ्याम्
triṣaṁdhibhyām |
त्रिषंधिभ्यः
triṣaṁdhibhyaḥ |
Genitivo |
त्रिषंधेः
triṣaṁdheḥ त्रिषंध्याः triṣaṁdhyāḥ |
त्रिषंध्योः
triṣaṁdhyoḥ |
त्रिषंधीनाम्
triṣaṁdhīnām |
Locativo |
त्रिषंधौ
triṣaṁdhau त्रिषंध्याम् triṣaṁdhyām |
त्रिषंध्योः
triṣaṁdhyoḥ |
त्रिषंधिषु
triṣaṁdhiṣu |