| Singular | Dual | Plural |
Nominativo |
त्रिषवणम्
triṣavaṇam
|
त्रिषवणे
triṣavaṇe
|
त्रिषवणानि
triṣavaṇāni
|
Vocativo |
त्रिषवण
triṣavaṇa
|
त्रिषवणे
triṣavaṇe
|
त्रिषवणानि
triṣavaṇāni
|
Acusativo |
त्रिषवणम्
triṣavaṇam
|
त्रिषवणे
triṣavaṇe
|
त्रिषवणानि
triṣavaṇāni
|
Instrumental |
त्रिषवणेन
triṣavaṇena
|
त्रिषवणाभ्याम्
triṣavaṇābhyām
|
त्रिषवणैः
triṣavaṇaiḥ
|
Dativo |
त्रिषवणाय
triṣavaṇāya
|
त्रिषवणाभ्याम्
triṣavaṇābhyām
|
त्रिषवणेभ्यः
triṣavaṇebhyaḥ
|
Ablativo |
त्रिषवणात्
triṣavaṇāt
|
त्रिषवणाभ्याम्
triṣavaṇābhyām
|
त्रिषवणेभ्यः
triṣavaṇebhyaḥ
|
Genitivo |
त्रिषवणस्य
triṣavaṇasya
|
त्रिषवणयोः
triṣavaṇayoḥ
|
त्रिषवणानाम्
triṣavaṇānām
|
Locativo |
त्रिषवणे
triṣavaṇe
|
त्रिषवणयोः
triṣavaṇayoḥ
|
त्रिषवणेषु
triṣavaṇeṣu
|