Singular | Dual | Plural | |
Nominativo |
त्रिसंधिः
trisaṁdhiḥ |
त्रिसंधी
trisaṁdhī |
त्रिसंधयः
trisaṁdhayaḥ |
Vocativo |
त्रिसंधे
trisaṁdhe |
त्रिसंधी
trisaṁdhī |
त्रिसंधयः
trisaṁdhayaḥ |
Acusativo |
त्रिसंधिम्
trisaṁdhim |
त्रिसंधी
trisaṁdhī |
त्रिसंधीः
trisaṁdhīḥ |
Instrumental |
त्रिसंध्या
trisaṁdhyā |
त्रिसंधिभ्याम्
trisaṁdhibhyām |
त्रिसंधिभिः
trisaṁdhibhiḥ |
Dativo |
त्रिसंधये
trisaṁdhaye त्रिसंध्यै trisaṁdhyai |
त्रिसंधिभ्याम्
trisaṁdhibhyām |
त्रिसंधिभ्यः
trisaṁdhibhyaḥ |
Ablativo |
त्रिसंधेः
trisaṁdheḥ त्रिसंध्याः trisaṁdhyāḥ |
त्रिसंधिभ्याम्
trisaṁdhibhyām |
त्रिसंधिभ्यः
trisaṁdhibhyaḥ |
Genitivo |
त्रिसंधेः
trisaṁdheḥ त्रिसंध्याः trisaṁdhyāḥ |
त्रिसंध्योः
trisaṁdhyoḥ |
त्रिसंधीनाम्
trisaṁdhīnām |
Locativo |
त्रिसंधौ
trisaṁdhau त्रिसंध्याम् trisaṁdhyām |
त्रिसंध्योः
trisaṁdhyoḥ |
त्रिसंधिषु
trisaṁdhiṣu |