Singular | Dual | Plural | |
Nominativo |
त्रिसंधि
trisaṁdhi |
त्रिसंधिनी
trisaṁdhinī |
त्रिसंधीनि
trisaṁdhīni |
Vocativo |
त्रिसंधे
trisaṁdhe त्रिसंधि trisaṁdhi |
त्रिसंधिनी
trisaṁdhinī |
त्रिसंधीनि
trisaṁdhīni |
Acusativo |
त्रिसंधि
trisaṁdhi |
त्रिसंधिनी
trisaṁdhinī |
त्रिसंधीनि
trisaṁdhīni |
Instrumental |
त्रिसंधिना
trisaṁdhinā |
त्रिसंधिभ्याम्
trisaṁdhibhyām |
त्रिसंधिभिः
trisaṁdhibhiḥ |
Dativo |
त्रिसंधिने
trisaṁdhine |
त्रिसंधिभ्याम्
trisaṁdhibhyām |
त्रिसंधिभ्यः
trisaṁdhibhyaḥ |
Ablativo |
त्रिसंधिनः
trisaṁdhinaḥ |
त्रिसंधिभ्याम्
trisaṁdhibhyām |
त्रिसंधिभ्यः
trisaṁdhibhyaḥ |
Genitivo |
त्रिसंधिनः
trisaṁdhinaḥ |
त्रिसंधिनोः
trisaṁdhinoḥ |
त्रिसंधीनाम्
trisaṁdhīnām |
Locativo |
त्रिसंधिनि
trisaṁdhini |
त्रिसंधिनोः
trisaṁdhinoḥ |
त्रिसंधिषु
trisaṁdhiṣu |