| Singular | Dual | Plural |
Nominativo |
त्रीरावतीकः
trīrāvatīkaḥ
|
त्रीरावतीकौ
trīrāvatīkau
|
त्रीरावतीकाः
trīrāvatīkāḥ
|
Vocativo |
त्रीरावतीक
trīrāvatīka
|
त्रीरावतीकौ
trīrāvatīkau
|
त्रीरावतीकाः
trīrāvatīkāḥ
|
Acusativo |
त्रीरावतीकम्
trīrāvatīkam
|
त्रीरावतीकौ
trīrāvatīkau
|
त्रीरावतीकान्
trīrāvatīkān
|
Instrumental |
त्रीरावतीकेन
trīrāvatīkena
|
त्रीरावतीकाभ्याम्
trīrāvatīkābhyām
|
त्रीरावतीकैः
trīrāvatīkaiḥ
|
Dativo |
त्रीरावतीकाय
trīrāvatīkāya
|
त्रीरावतीकाभ्याम्
trīrāvatīkābhyām
|
त्रीरावतीकेभ्यः
trīrāvatīkebhyaḥ
|
Ablativo |
त्रीरावतीकात्
trīrāvatīkāt
|
त्रीरावतीकाभ्याम्
trīrāvatīkābhyām
|
त्रीरावतीकेभ्यः
trīrāvatīkebhyaḥ
|
Genitivo |
त्रीरावतीकस्य
trīrāvatīkasya
|
त्रीरावतीकयोः
trīrāvatīkayoḥ
|
त्रीरावतीकानाम्
trīrāvatīkānām
|
Locativo |
त्रीरावतीके
trīrāvatīke
|
त्रीरावतीकयोः
trīrāvatīkayoḥ
|
त्रीरावतीकेषु
trīrāvatīkeṣu
|