| Singular | Dual | Plural |
Nominativo |
त्रीरावतीका
trīrāvatīkā
|
त्रीरावतीके
trīrāvatīke
|
त्रीरावतीकाः
trīrāvatīkāḥ
|
Vocativo |
त्रीरावतीके
trīrāvatīke
|
त्रीरावतीके
trīrāvatīke
|
त्रीरावतीकाः
trīrāvatīkāḥ
|
Acusativo |
त्रीरावतीकाम्
trīrāvatīkām
|
त्रीरावतीके
trīrāvatīke
|
त्रीरावतीकाः
trīrāvatīkāḥ
|
Instrumental |
त्रीरावतीकया
trīrāvatīkayā
|
त्रीरावतीकाभ्याम्
trīrāvatīkābhyām
|
त्रीरावतीकाभिः
trīrāvatīkābhiḥ
|
Dativo |
त्रीरावतीकायै
trīrāvatīkāyai
|
त्रीरावतीकाभ्याम्
trīrāvatīkābhyām
|
त्रीरावतीकाभ्यः
trīrāvatīkābhyaḥ
|
Ablativo |
त्रीरावतीकायाः
trīrāvatīkāyāḥ
|
त्रीरावतीकाभ्याम्
trīrāvatīkābhyām
|
त्रीरावतीकाभ्यः
trīrāvatīkābhyaḥ
|
Genitivo |
त्रीरावतीकायाः
trīrāvatīkāyāḥ
|
त्रीरावतीकयोः
trīrāvatīkayoḥ
|
त्रीरावतीकानाम्
trīrāvatīkānām
|
Locativo |
त्रीरावतीकायाम्
trīrāvatīkāyām
|
त्रीरावतीकयोः
trīrāvatīkayoḥ
|
त्रीरावतीकासु
trīrāvatīkāsu
|