| Singular | Dual | Plural |
Nominativo |
त्रिंशदक्षरः
triṁśadakṣaraḥ
|
त्रिंशदक्षरौ
triṁśadakṣarau
|
त्रिंशदक्षराः
triṁśadakṣarāḥ
|
Vocativo |
त्रिंशदक्षर
triṁśadakṣara
|
त्रिंशदक्षरौ
triṁśadakṣarau
|
त्रिंशदक्षराः
triṁśadakṣarāḥ
|
Acusativo |
त्रिंशदक्षरम्
triṁśadakṣaram
|
त्रिंशदक्षरौ
triṁśadakṣarau
|
त्रिंशदक्षरान्
triṁśadakṣarān
|
Instrumental |
त्रिंशदक्षरेण
triṁśadakṣareṇa
|
त्रिंशदक्षराभ्याम्
triṁśadakṣarābhyām
|
त्रिंशदक्षरैः
triṁśadakṣaraiḥ
|
Dativo |
त्रिंशदक्षराय
triṁśadakṣarāya
|
त्रिंशदक्षराभ्याम्
triṁśadakṣarābhyām
|
त्रिंशदक्षरेभ्यः
triṁśadakṣarebhyaḥ
|
Ablativo |
त्रिंशदक्षरात्
triṁśadakṣarāt
|
त्रिंशदक्षराभ्याम्
triṁśadakṣarābhyām
|
त्रिंशदक्षरेभ्यः
triṁśadakṣarebhyaḥ
|
Genitivo |
त्रिंशदक्षरस्य
triṁśadakṣarasya
|
त्रिंशदक्षरयोः
triṁśadakṣarayoḥ
|
त्रिंशदक्षराणाम्
triṁśadakṣarāṇām
|
Locativo |
त्रिंशदक्षरे
triṁśadakṣare
|
त्रिंशदक्षरयोः
triṁśadakṣarayoḥ
|
त्रिंशदक्षरेषु
triṁśadakṣareṣu
|