Herramientas de sánscrito

Declinación del sánscrito


Declinación de त्रिकाग्निकाल trikāgnikāla, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo त्रिकाग्निकालः trikāgnikālaḥ
त्रिकाग्निकालौ trikāgnikālau
त्रिकाग्निकालाः trikāgnikālāḥ
Vocativo त्रिकाग्निकाल trikāgnikāla
त्रिकाग्निकालौ trikāgnikālau
त्रिकाग्निकालाः trikāgnikālāḥ
Acusativo त्रिकाग्निकालम् trikāgnikālam
त्रिकाग्निकालौ trikāgnikālau
त्रिकाग्निकालान् trikāgnikālān
Instrumental त्रिकाग्निकालेन trikāgnikālena
त्रिकाग्निकालाभ्याम् trikāgnikālābhyām
त्रिकाग्निकालैः trikāgnikālaiḥ
Dativo त्रिकाग्निकालाय trikāgnikālāya
त्रिकाग्निकालाभ्याम् trikāgnikālābhyām
त्रिकाग्निकालेभ्यः trikāgnikālebhyaḥ
Ablativo त्रिकाग्निकालात् trikāgnikālāt
त्रिकाग्निकालाभ्याम् trikāgnikālābhyām
त्रिकाग्निकालेभ्यः trikāgnikālebhyaḥ
Genitivo त्रिकाग्निकालस्य trikāgnikālasya
त्रिकाग्निकालयोः trikāgnikālayoḥ
त्रिकाग्निकालानाम् trikāgnikālānām
Locativo त्रिकाग्निकाले trikāgnikāle
त्रिकाग्निकालयोः trikāgnikālayoḥ
त्रिकाग्निकालेषु trikāgnikāleṣu