Singular | Dual | Plural | |
Nominativo |
त्र्यञ्जलि
tryañjali |
त्र्यञ्जलिनी
tryañjalinī |
त्र्यञ्जलीनि
tryañjalīni |
Vocativo |
त्र्यञ्जले
tryañjale त्र्यञ्जलि tryañjali |
त्र्यञ्जलिनी
tryañjalinī |
त्र्यञ्जलीनि
tryañjalīni |
Acusativo |
त्र्यञ्जलि
tryañjali |
त्र्यञ्जलिनी
tryañjalinī |
त्र्यञ्जलीनि
tryañjalīni |
Instrumental |
त्र्यञ्जलिना
tryañjalinā |
त्र्यञ्जलिभ्याम्
tryañjalibhyām |
त्र्यञ्जलिभिः
tryañjalibhiḥ |
Dativo |
त्र्यञ्जलिने
tryañjaline |
त्र्यञ्जलिभ्याम्
tryañjalibhyām |
त्र्यञ्जलिभ्यः
tryañjalibhyaḥ |
Ablativo |
त्र्यञ्जलिनः
tryañjalinaḥ |
त्र्यञ्जलिभ्याम्
tryañjalibhyām |
त्र्यञ्जलिभ्यः
tryañjalibhyaḥ |
Genitivo |
त्र्यञ्जलिनः
tryañjalinaḥ |
त्र्यञ्जलिनोः
tryañjalinoḥ |
त्र्यञ्जलीनाम्
tryañjalīnām |
Locativo |
त्र्यञ्जलिनि
tryañjalini |
त्र्यञ्जलिनोः
tryañjalinoḥ |
त्र्यञ्जलिषु
tryañjaliṣu |