| Singular | Dual | Plural |
Nominativo |
त्र्यधीशः
tryadhīśaḥ
|
त्र्यधीशौ
tryadhīśau
|
त्र्यधीशाः
tryadhīśāḥ
|
Vocativo |
त्र्यधीश
tryadhīśa
|
त्र्यधीशौ
tryadhīśau
|
त्र्यधीशाः
tryadhīśāḥ
|
Acusativo |
त्र्यधीशम्
tryadhīśam
|
त्र्यधीशौ
tryadhīśau
|
त्र्यधीशान्
tryadhīśān
|
Instrumental |
त्र्यधीशेन
tryadhīśena
|
त्र्यधीशाभ्याम्
tryadhīśābhyām
|
त्र्यधीशैः
tryadhīśaiḥ
|
Dativo |
त्र्यधीशाय
tryadhīśāya
|
त्र्यधीशाभ्याम्
tryadhīśābhyām
|
त्र्यधीशेभ्यः
tryadhīśebhyaḥ
|
Ablativo |
त्र्यधीशात्
tryadhīśāt
|
त्र्यधीशाभ्याम्
tryadhīśābhyām
|
त्र्यधीशेभ्यः
tryadhīśebhyaḥ
|
Genitivo |
त्र्यधीशस्य
tryadhīśasya
|
त्र्यधीशयोः
tryadhīśayoḥ
|
त्र्यधीशानाम्
tryadhīśānām
|
Locativo |
त्र्यधीशे
tryadhīśe
|
त्र्यधीशयोः
tryadhīśayoḥ
|
त्र्यधीशेषु
tryadhīśeṣu
|