| Singular | Dual | Plural |
Nominativo |
त्वत्तरा
tvattarā
|
त्वत्तरे
tvattare
|
त्वत्तराः
tvattarāḥ
|
Vocativo |
त्वत्तरे
tvattare
|
त्वत्तरे
tvattare
|
त्वत्तराः
tvattarāḥ
|
Acusativo |
त्वत्तराम्
tvattarām
|
त्वत्तरे
tvattare
|
त्वत्तराः
tvattarāḥ
|
Instrumental |
त्वत्तरया
tvattarayā
|
त्वत्तराभ्याम्
tvattarābhyām
|
त्वत्तराभिः
tvattarābhiḥ
|
Dativo |
त्वत्तरायै
tvattarāyai
|
त्वत्तराभ्याम्
tvattarābhyām
|
त्वत्तराभ्यः
tvattarābhyaḥ
|
Ablativo |
त्वत्तरायाः
tvattarāyāḥ
|
त्वत्तराभ्याम्
tvattarābhyām
|
त्वत्तराभ्यः
tvattarābhyaḥ
|
Genitivo |
त्वत्तरायाः
tvattarāyāḥ
|
त्वत्तरयोः
tvattarayoḥ
|
त्वत्तराणाम्
tvattarāṇām
|
Locativo |
त्वत्तरायाम्
tvattarāyām
|
त्वत्तरयोः
tvattarayoḥ
|
त्वत्तरासु
tvattarāsu
|