| Singular | Dual | Plural |
Nominativo |
त्वद्धिता
tvaddhitā
|
त्वद्धिते
tvaddhite
|
त्वद्धिताः
tvaddhitāḥ
|
Vocativo |
त्वद्धिते
tvaddhite
|
त्वद्धिते
tvaddhite
|
त्वद्धिताः
tvaddhitāḥ
|
Acusativo |
त्वद्धिताम्
tvaddhitām
|
त्वद्धिते
tvaddhite
|
त्वद्धिताः
tvaddhitāḥ
|
Instrumental |
त्वद्धितया
tvaddhitayā
|
त्वद्धिताभ्याम्
tvaddhitābhyām
|
त्वद्धिताभिः
tvaddhitābhiḥ
|
Dativo |
त्वद्धितायै
tvaddhitāyai
|
त्वद्धिताभ्याम्
tvaddhitābhyām
|
त्वद्धिताभ्यः
tvaddhitābhyaḥ
|
Ablativo |
त्वद्धितायाः
tvaddhitāyāḥ
|
त्वद्धिताभ्याम्
tvaddhitābhyām
|
त्वद्धिताभ्यः
tvaddhitābhyaḥ
|
Genitivo |
त्वद्धितायाः
tvaddhitāyāḥ
|
त्वद्धितयोः
tvaddhitayoḥ
|
त्वद्धितानाम्
tvaddhitānām
|
Locativo |
त्वद्धितायाम्
tvaddhitāyām
|
त्वद्धितयोः
tvaddhitayoḥ
|
त्वद्धितासु
tvaddhitāsu
|