| Singular | Dual | Plural |
Nominativo |
त्वद्विधा
tvadvidhā
|
त्वद्विधे
tvadvidhe
|
त्वद्विधाः
tvadvidhāḥ
|
Vocativo |
त्वद्विधे
tvadvidhe
|
त्वद्विधे
tvadvidhe
|
त्वद्विधाः
tvadvidhāḥ
|
Acusativo |
त्वद्विधाम्
tvadvidhām
|
त्वद्विधे
tvadvidhe
|
त्वद्विधाः
tvadvidhāḥ
|
Instrumental |
त्वद्विधया
tvadvidhayā
|
त्वद्विधाभ्याम्
tvadvidhābhyām
|
त्वद्विधाभिः
tvadvidhābhiḥ
|
Dativo |
त्वद्विधायै
tvadvidhāyai
|
त्वद्विधाभ्याम्
tvadvidhābhyām
|
त्वद्विधाभ्यः
tvadvidhābhyaḥ
|
Ablativo |
त्वद्विधायाः
tvadvidhāyāḥ
|
त्वद्विधाभ्याम्
tvadvidhābhyām
|
त्वद्विधाभ्यः
tvadvidhābhyaḥ
|
Genitivo |
त्वद्विधायाः
tvadvidhāyāḥ
|
त्वद्विधयोः
tvadvidhayoḥ
|
त्वद्विधानाम्
tvadvidhānām
|
Locativo |
त्वद्विधायाम्
tvadvidhāyām
|
त्वद्विधयोः
tvadvidhayoḥ
|
त्वद्विधासु
tvadvidhāsu
|