| Singular | Dual | Plural |
Nominativo |
त्वादत्तम्
tvādattam
|
त्वादत्ते
tvādatte
|
त्वादत्तानि
tvādattāni
|
Vocativo |
त्वादत्त
tvādatta
|
त्वादत्ते
tvādatte
|
त्वादत्तानि
tvādattāni
|
Acusativo |
त्वादत्तम्
tvādattam
|
त्वादत्ते
tvādatte
|
त्वादत्तानि
tvādattāni
|
Instrumental |
त्वादत्तेन
tvādattena
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्तैः
tvādattaiḥ
|
Dativo |
त्वादत्ताय
tvādattāya
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्तेभ्यः
tvādattebhyaḥ
|
Ablativo |
त्वादत्तात्
tvādattāt
|
त्वादत्ताभ्याम्
tvādattābhyām
|
त्वादत्तेभ्यः
tvādattebhyaḥ
|
Genitivo |
त्वादत्तस्य
tvādattasya
|
त्वादत्तयोः
tvādattayoḥ
|
त्वादत्तानाम्
tvādattānām
|
Locativo |
त्वादत्ते
tvādatte
|
त्वादत्तयोः
tvādattayoḥ
|
त्वादत्तेषु
tvādatteṣu
|