Singular | Dual | Plural | |
Nominativo |
त्वादातः
tvādātaḥ |
त्वादातौ
tvādātau |
त्वादाताः
tvādātāḥ |
Vocativo |
त्वादात
tvādāta |
त्वादातौ
tvādātau |
त्वादाताः
tvādātāḥ |
Acusativo |
त्वादातम्
tvādātam |
त्वादातौ
tvādātau |
त्वादातान्
tvādātān |
Instrumental |
त्वादातेन
tvādātena |
त्वादाताभ्याम्
tvādātābhyām |
त्वादातैः
tvādātaiḥ |
Dativo |
त्वादाताय
tvādātāya |
त्वादाताभ्याम्
tvādātābhyām |
त्वादातेभ्यः
tvādātebhyaḥ |
Ablativo |
त्वादातात्
tvādātāt |
त्वादाताभ्याम्
tvādātābhyām |
त्वादातेभ्यः
tvādātebhyaḥ |
Genitivo |
त्वादातस्य
tvādātasya |
त्वादातयोः
tvādātayoḥ |
त्वादातानाम्
tvādātānām |
Locativo |
त्वादाते
tvādāte |
त्वादातयोः
tvādātayoḥ |
त्वादातेषु
tvādāteṣu |