Singular | Dual | Plural | |
Nominativo |
त्वादूतः
tvādūtaḥ |
त्वादूतौ
tvādūtau |
त्वादूताः
tvādūtāḥ |
Vocativo |
त्वादूत
tvādūta |
त्वादूतौ
tvādūtau |
त्वादूताः
tvādūtāḥ |
Acusativo |
त्वादूतम्
tvādūtam |
त्वादूतौ
tvādūtau |
त्वादूतान्
tvādūtān |
Instrumental |
त्वादूतेन
tvādūtena |
त्वादूताभ्याम्
tvādūtābhyām |
त्वादूतैः
tvādūtaiḥ |
Dativo |
त्वादूताय
tvādūtāya |
त्वादूताभ्याम्
tvādūtābhyām |
त्वादूतेभ्यः
tvādūtebhyaḥ |
Ablativo |
त्वादूतात्
tvādūtāt |
त्वादूताभ्याम्
tvādūtābhyām |
त्वादूतेभ्यः
tvādūtebhyaḥ |
Genitivo |
त्वादूतस्य
tvādūtasya |
त्वादूतयोः
tvādūtayoḥ |
त्वादूतानाम्
tvādūtānām |
Locativo |
त्वादूते
tvādūte |
त्वादूतयोः
tvādūtayoḥ |
त्वादूतेषु
tvādūteṣu |