Singular | Dual | Plural | |
Nominativo |
त्वादूता
tvādūtā |
त्वादूते
tvādūte |
त्वादूताः
tvādūtāḥ |
Vocativo |
त्वादूते
tvādūte |
त्वादूते
tvādūte |
त्वादूताः
tvādūtāḥ |
Acusativo |
त्वादूताम्
tvādūtām |
त्वादूते
tvādūte |
त्वादूताः
tvādūtāḥ |
Instrumental |
त्वादूतया
tvādūtayā |
त्वादूताभ्याम्
tvādūtābhyām |
त्वादूताभिः
tvādūtābhiḥ |
Dativo |
त्वादूतायै
tvādūtāyai |
त्वादूताभ्याम्
tvādūtābhyām |
त्वादूताभ्यः
tvādūtābhyaḥ |
Ablativo |
त्वादूतायाः
tvādūtāyāḥ |
त्वादूताभ्याम्
tvādūtābhyām |
त्वादूताभ्यः
tvādūtābhyaḥ |
Genitivo |
त्वादूतायाः
tvādūtāyāḥ |
त्वादूतयोः
tvādūtayoḥ |
त्वादूतानाम्
tvādūtānām |
Locativo |
त्वादूतायाम्
tvādūtāyām |
त्वादूतयोः
tvādūtayoḥ |
त्वादूतासु
tvādūtāsu |