| Singular | Dual | Plural |
Nominativo |
त्वावृधम्
tvāvṛdham
|
त्वावृधे
tvāvṛdhe
|
त्वावृधानि
tvāvṛdhāni
|
Vocativo |
त्वावृध
tvāvṛdha
|
त्वावृधे
tvāvṛdhe
|
त्वावृधानि
tvāvṛdhāni
|
Acusativo |
त्वावृधम्
tvāvṛdham
|
त्वावृधे
tvāvṛdhe
|
त्वावृधानि
tvāvṛdhāni
|
Instrumental |
त्वावृधेन
tvāvṛdhena
|
त्वावृधाभ्याम्
tvāvṛdhābhyām
|
त्वावृधैः
tvāvṛdhaiḥ
|
Dativo |
त्वावृधाय
tvāvṛdhāya
|
त्वावृधाभ्याम्
tvāvṛdhābhyām
|
त्वावृधेभ्यः
tvāvṛdhebhyaḥ
|
Ablativo |
त्वावृधात्
tvāvṛdhāt
|
त्वावृधाभ्याम्
tvāvṛdhābhyām
|
त्वावृधेभ्यः
tvāvṛdhebhyaḥ
|
Genitivo |
त्वावृधस्य
tvāvṛdhasya
|
त्वावृधयोः
tvāvṛdhayoḥ
|
त्वावृधानाम्
tvāvṛdhānām
|
Locativo |
त्वावृधे
tvāvṛdhe
|
त्वावृधयोः
tvāvṛdhayoḥ
|
त्वावृधेषु
tvāvṛdheṣu
|