Singular | Dual | Plural | |
Nominativo |
त्वेषिता
tveṣitā |
त्वेषिते
tveṣite |
त्वेषिताः
tveṣitāḥ |
Vocativo |
त्वेषिते
tveṣite |
त्वेषिते
tveṣite |
त्वेषिताः
tveṣitāḥ |
Acusativo |
त्वेषिताम्
tveṣitām |
त्वेषिते
tveṣite |
त्वेषिताः
tveṣitāḥ |
Instrumental |
त्वेषितया
tveṣitayā |
त्वेषिताभ्याम्
tveṣitābhyām |
त्वेषिताभिः
tveṣitābhiḥ |
Dativo |
त्वेषितायै
tveṣitāyai |
त्वेषिताभ्याम्
tveṣitābhyām |
त्वेषिताभ्यः
tveṣitābhyaḥ |
Ablativo |
त्वेषितायाः
tveṣitāyāḥ |
त्वेषिताभ्याम्
tveṣitābhyām |
त्वेषिताभ्यः
tveṣitābhyaḥ |
Genitivo |
त्वेषितायाः
tveṣitāyāḥ |
त्वेषितयोः
tveṣitayoḥ |
त्वेषितानाम्
tveṣitānām |
Locativo |
त्वेषितायाम्
tveṣitāyām |
त्वेषितयोः
tveṣitayoḥ |
त्वेषितासु
tveṣitāsu |