| Singular | Dual | Plural |
Nominativo |
त्वक्पाकः
tvakpākaḥ
|
त्वक्पाकौ
tvakpākau
|
त्वक्पाकाः
tvakpākāḥ
|
Vocativo |
त्वक्पाक
tvakpāka
|
त्वक्पाकौ
tvakpākau
|
त्वक्पाकाः
tvakpākāḥ
|
Acusativo |
त्वक्पाकम्
tvakpākam
|
त्वक्पाकौ
tvakpākau
|
त्वक्पाकान्
tvakpākān
|
Instrumental |
त्वक्पाकेन
tvakpākena
|
त्वक्पाकाभ्याम्
tvakpākābhyām
|
त्वक्पाकैः
tvakpākaiḥ
|
Dativo |
त्वक्पाकाय
tvakpākāya
|
त्वक्पाकाभ्याम्
tvakpākābhyām
|
त्वक्पाकेभ्यः
tvakpākebhyaḥ
|
Ablativo |
त्वक्पाकात्
tvakpākāt
|
त्वक्पाकाभ्याम्
tvakpākābhyām
|
त्वक्पाकेभ्यः
tvakpākebhyaḥ
|
Genitivo |
त्वक्पाकस्य
tvakpākasya
|
त्वक्पाकयोः
tvakpākayoḥ
|
त्वक्पाकानाम्
tvakpākānām
|
Locativo |
त्वक्पाके
tvakpāke
|
त्वक्पाकयोः
tvakpākayoḥ
|
त्वक्पाकेषु
tvakpākeṣu
|