Singular | Dual | Plural | |
Nominativo |
त्वचिता
tvacitā |
त्वचिते
tvacite |
त्वचिताः
tvacitāḥ |
Vocativo |
त्वचिते
tvacite |
त्वचिते
tvacite |
त्वचिताः
tvacitāḥ |
Acusativo |
त्वचिताम्
tvacitām |
त्वचिते
tvacite |
त्वचिताः
tvacitāḥ |
Instrumental |
त्वचितया
tvacitayā |
त्वचिताभ्याम्
tvacitābhyām |
त्वचिताभिः
tvacitābhiḥ |
Dativo |
त्वचितायै
tvacitāyai |
त्वचिताभ्याम्
tvacitābhyām |
त्वचिताभ्यः
tvacitābhyaḥ |
Ablativo |
त्वचितायाः
tvacitāyāḥ |
त्वचिताभ्याम्
tvacitābhyām |
त्वचिताभ्यः
tvacitābhyaḥ |
Genitivo |
त्वचितायाः
tvacitāyāḥ |
त्वचितयोः
tvacitayoḥ |
त्वचितानाम्
tvacitānām |
Locativo |
त्वचितायाम्
tvacitāyām |
त्वचितयोः
tvacitayoḥ |
त्वचितासु
tvacitāsu |