| Singular | Dual | Plural |
Nominativo |
दक्षाध्वरः
dakṣādhvaraḥ
|
दक्षाध्वरौ
dakṣādhvarau
|
दक्षाध्वराः
dakṣādhvarāḥ
|
Vocativo |
दक्षाध्वर
dakṣādhvara
|
दक्षाध्वरौ
dakṣādhvarau
|
दक्षाध्वराः
dakṣādhvarāḥ
|
Acusativo |
दक्षाध्वरम्
dakṣādhvaram
|
दक्षाध्वरौ
dakṣādhvarau
|
दक्षाध्वरान्
dakṣādhvarān
|
Instrumental |
दक्षाध्वरेण
dakṣādhvareṇa
|
दक्षाध्वराभ्याम्
dakṣādhvarābhyām
|
दक्षाध्वरैः
dakṣādhvaraiḥ
|
Dativo |
दक्षाध्वराय
dakṣādhvarāya
|
दक्षाध्वराभ्याम्
dakṣādhvarābhyām
|
दक्षाध्वरेभ्यः
dakṣādhvarebhyaḥ
|
Ablativo |
दक्षाध्वरात्
dakṣādhvarāt
|
दक्षाध्वराभ्याम्
dakṣādhvarābhyām
|
दक्षाध्वरेभ्यः
dakṣādhvarebhyaḥ
|
Genitivo |
दक्षाध्वरस्य
dakṣādhvarasya
|
दक्षाध्वरयोः
dakṣādhvarayoḥ
|
दक्षाध्वराणाम्
dakṣādhvarāṇām
|
Locativo |
दक्षाध्वरे
dakṣādhvare
|
दक्षाध्वरयोः
dakṣādhvarayoḥ
|
दक्षाध्वरेषु
dakṣādhvareṣu
|