| Singular | Dual | Plural |
Nominativo |
दक्षिणतउपवीतिनी
dakṣiṇataupavītinī
|
दक्षिणतउपवीतिन्यौ
dakṣiṇataupavītinyau
|
दक्षिणतउपवीतिन्यः
dakṣiṇataupavītinyaḥ
|
Vocativo |
दक्षिणतउपवीतिनि
dakṣiṇataupavītini
|
दक्षिणतउपवीतिन्यौ
dakṣiṇataupavītinyau
|
दक्षिणतउपवीतिन्यः
dakṣiṇataupavītinyaḥ
|
Acusativo |
दक्षिणतउपवीतिनीम्
dakṣiṇataupavītinīm
|
दक्षिणतउपवीतिन्यौ
dakṣiṇataupavītinyau
|
दक्षिणतउपवीतिनीः
dakṣiṇataupavītinīḥ
|
Instrumental |
दक्षिणतउपवीतिन्या
dakṣiṇataupavītinyā
|
दक्षिणतउपवीतिनीभ्याम्
dakṣiṇataupavītinībhyām
|
दक्षिणतउपवीतिनीभिः
dakṣiṇataupavītinībhiḥ
|
Dativo |
दक्षिणतउपवीतिन्यै
dakṣiṇataupavītinyai
|
दक्षिणतउपवीतिनीभ्याम्
dakṣiṇataupavītinībhyām
|
दक्षिणतउपवीतिनीभ्यः
dakṣiṇataupavītinībhyaḥ
|
Ablativo |
दक्षिणतउपवीतिन्याः
dakṣiṇataupavītinyāḥ
|
दक्षिणतउपवीतिनीभ्याम्
dakṣiṇataupavītinībhyām
|
दक्षिणतउपवीतिनीभ्यः
dakṣiṇataupavītinībhyaḥ
|
Genitivo |
दक्षिणतउपवीतिन्याः
dakṣiṇataupavītinyāḥ
|
दक्षिणतउपवीतिन्योः
dakṣiṇataupavītinyoḥ
|
दक्षिणतउपवीतिनीनाम्
dakṣiṇataupavītinīnām
|
Locativo |
दक्षिणतउपवीतिन्याम्
dakṣiṇataupavītinyām
|
दक्षिणतउपवीतिन्योः
dakṣiṇataupavītinyoḥ
|
दक्षिणतउपवीतिनीषु
dakṣiṇataupavītinīṣu
|