| Singular | Dual | Plural |
Nominative |
दक्षिणतउपवीतिनी
dakṣiṇataupavītinī
|
दक्षिणतउपवीतिन्यौ
dakṣiṇataupavītinyau
|
दक्षिणतउपवीतिन्यः
dakṣiṇataupavītinyaḥ
|
Vocative |
दक्षिणतउपवीतिनि
dakṣiṇataupavītini
|
दक्षिणतउपवीतिन्यौ
dakṣiṇataupavītinyau
|
दक्षिणतउपवीतिन्यः
dakṣiṇataupavītinyaḥ
|
Accusative |
दक्षिणतउपवीतिनीम्
dakṣiṇataupavītinīm
|
दक्षिणतउपवीतिन्यौ
dakṣiṇataupavītinyau
|
दक्षिणतउपवीतिनीः
dakṣiṇataupavītinīḥ
|
Instrumental |
दक्षिणतउपवीतिन्या
dakṣiṇataupavītinyā
|
दक्षिणतउपवीतिनीभ्याम्
dakṣiṇataupavītinībhyām
|
दक्षिणतउपवीतिनीभिः
dakṣiṇataupavītinībhiḥ
|
Dative |
दक्षिणतउपवीतिन्यै
dakṣiṇataupavītinyai
|
दक्षिणतउपवीतिनीभ्याम्
dakṣiṇataupavītinībhyām
|
दक्षिणतउपवीतिनीभ्यः
dakṣiṇataupavītinībhyaḥ
|
Ablative |
दक्षिणतउपवीतिन्याः
dakṣiṇataupavītinyāḥ
|
दक्षिणतउपवीतिनीभ्याम्
dakṣiṇataupavītinībhyām
|
दक्षिणतउपवीतिनीभ्यः
dakṣiṇataupavītinībhyaḥ
|
Genitive |
दक्षिणतउपवीतिन्याः
dakṣiṇataupavītinyāḥ
|
दक्षिणतउपवीतिन्योः
dakṣiṇataupavītinyoḥ
|
दक्षिणतउपवीतिनीनाम्
dakṣiṇataupavītinīnām
|
Locative |
दक्षिणतउपवीतिन्याम्
dakṣiṇataupavītinyām
|
दक्षिणतउपवीतिन्योः
dakṣiṇataupavītinyoḥ
|
दक्षिणतउपवीतिनीषु
dakṣiṇataupavītinīṣu
|