| Singular | Dual | Plural |
Nominativo |
दक्षिणधुरीणः
dakṣiṇadhurīṇaḥ
|
दक्षिणधुरीणौ
dakṣiṇadhurīṇau
|
दक्षिणधुरीणाः
dakṣiṇadhurīṇāḥ
|
Vocativo |
दक्षिणधुरीण
dakṣiṇadhurīṇa
|
दक्षिणधुरीणौ
dakṣiṇadhurīṇau
|
दक्षिणधुरीणाः
dakṣiṇadhurīṇāḥ
|
Acusativo |
दक्षिणधुरीणम्
dakṣiṇadhurīṇam
|
दक्षिणधुरीणौ
dakṣiṇadhurīṇau
|
दक्षिणधुरीणान्
dakṣiṇadhurīṇān
|
Instrumental |
दक्षिणधुरीणेन
dakṣiṇadhurīṇena
|
दक्षिणधुरीणाभ्याम्
dakṣiṇadhurīṇābhyām
|
दक्षिणधुरीणैः
dakṣiṇadhurīṇaiḥ
|
Dativo |
दक्षिणधुरीणाय
dakṣiṇadhurīṇāya
|
दक्षिणधुरीणाभ्याम्
dakṣiṇadhurīṇābhyām
|
दक्षिणधुरीणेभ्यः
dakṣiṇadhurīṇebhyaḥ
|
Ablativo |
दक्षिणधुरीणात्
dakṣiṇadhurīṇāt
|
दक्षिणधुरीणाभ्याम्
dakṣiṇadhurīṇābhyām
|
दक्षिणधुरीणेभ्यः
dakṣiṇadhurīṇebhyaḥ
|
Genitivo |
दक्षिणधुरीणस्य
dakṣiṇadhurīṇasya
|
दक्षिणधुरीणयोः
dakṣiṇadhurīṇayoḥ
|
दक्षिणधुरीणानाम्
dakṣiṇadhurīṇānām
|
Locativo |
दक्षिणधुरीणे
dakṣiṇadhurīṇe
|
दक्षिणधुरीणयोः
dakṣiṇadhurīṇayoḥ
|
दक्षिणधुरीणेषु
dakṣiṇadhurīṇeṣu
|