| Singular | Dual | Plural |
Nominativo |
दक्षिणपञ्चालम्
dakṣiṇapañcālam
|
दक्षिणपञ्चाले
dakṣiṇapañcāle
|
दक्षिणपञ्चालानि
dakṣiṇapañcālāni
|
Vocativo |
दक्षिणपञ्चाल
dakṣiṇapañcāla
|
दक्षिणपञ्चाले
dakṣiṇapañcāle
|
दक्षिणपञ्चालानि
dakṣiṇapañcālāni
|
Acusativo |
दक्षिणपञ्चालम्
dakṣiṇapañcālam
|
दक्षिणपञ्चाले
dakṣiṇapañcāle
|
दक्षिणपञ्चालानि
dakṣiṇapañcālāni
|
Instrumental |
दक्षिणपञ्चालेन
dakṣiṇapañcālena
|
दक्षिणपञ्चालाभ्याम्
dakṣiṇapañcālābhyām
|
दक्षिणपञ्चालैः
dakṣiṇapañcālaiḥ
|
Dativo |
दक्षिणपञ्चालाय
dakṣiṇapañcālāya
|
दक्षिणपञ्चालाभ्याम्
dakṣiṇapañcālābhyām
|
दक्षिणपञ्चालेभ्यः
dakṣiṇapañcālebhyaḥ
|
Ablativo |
दक्षिणपञ्चालात्
dakṣiṇapañcālāt
|
दक्षिणपञ्चालाभ्याम्
dakṣiṇapañcālābhyām
|
दक्षिणपञ्चालेभ्यः
dakṣiṇapañcālebhyaḥ
|
Genitivo |
दक्षिणपञ्चालस्य
dakṣiṇapañcālasya
|
दक्षिणपञ्चालयोः
dakṣiṇapañcālayoḥ
|
दक्षिणपञ्चालानाम्
dakṣiṇapañcālānām
|
Locativo |
दक्षिणपञ्चाले
dakṣiṇapañcāle
|
दक्षिणपञ्चालयोः
dakṣiṇapañcālayoḥ
|
दक्षिणपञ्चालेषु
dakṣiṇapañcāleṣu
|