| Singular | Dual | Plural |
Nominativo |
दक्षिणपूर्वा
dakṣiṇapūrvā
|
दक्षिणपूर्वे
dakṣiṇapūrve
|
दक्षिणपूर्वाः
dakṣiṇapūrvāḥ
|
Vocativo |
दक्षिणपूर्वे
dakṣiṇapūrve
|
दक्षिणपूर्वे
dakṣiṇapūrve
|
दक्षिणपूर्वाः
dakṣiṇapūrvāḥ
|
Acusativo |
दक्षिणपूर्वाम्
dakṣiṇapūrvām
|
दक्षिणपूर्वे
dakṣiṇapūrve
|
दक्षिणपूर्वाः
dakṣiṇapūrvāḥ
|
Instrumental |
दक्षिणपूर्वया
dakṣiṇapūrvayā
|
दक्षिणपूर्वाभ्याम्
dakṣiṇapūrvābhyām
|
दक्षिणपूर्वाभिः
dakṣiṇapūrvābhiḥ
|
Dativo |
दक्षिणपूर्वायै
dakṣiṇapūrvāyai
|
दक्षिणपूर्वाभ्याम्
dakṣiṇapūrvābhyām
|
दक्षिणपूर्वाभ्यः
dakṣiṇapūrvābhyaḥ
|
Ablativo |
दक्षिणपूर्वायाः
dakṣiṇapūrvāyāḥ
|
दक्षिणपूर्वाभ्याम्
dakṣiṇapūrvābhyām
|
दक्षिणपूर्वाभ्यः
dakṣiṇapūrvābhyaḥ
|
Genitivo |
दक्षिणपूर्वायाः
dakṣiṇapūrvāyāḥ
|
दक्षिणपूर्वयोः
dakṣiṇapūrvayoḥ
|
दक्षिणपूर्वाणाम्
dakṣiṇapūrvāṇām
|
Locativo |
दक्षिणपूर्वायाम्
dakṣiṇapūrvāyām
|
दक्षिणपूर्वयोः
dakṣiṇapūrvayoḥ
|
दक्षिणपूर्वासु
dakṣiṇapūrvāsu
|