| Singular | Dual | Plural |
Nominativo |
दक्षिणाक्
dakṣiṇāk
|
दक्षिणाचौ
dakṣiṇācau
|
दक्षिणाचः
dakṣiṇācaḥ
|
Vocativo |
दक्षिणाक्
dakṣiṇāk
|
दक्षिणाचौ
dakṣiṇācau
|
दक्षिणाचः
dakṣiṇācaḥ
|
Acusativo |
दक्षिणाचम्
dakṣiṇācam
|
दक्षिणाचौ
dakṣiṇācau
|
दक्षिणाचः
dakṣiṇācaḥ
|
Instrumental |
दक्षिणाचा
dakṣiṇācā
|
दक्षिणाग्भ्याम्
dakṣiṇāgbhyām
|
दक्षिणाग्भिः
dakṣiṇāgbhiḥ
|
Dativo |
दक्षिणाचे
dakṣiṇāce
|
दक्षिणाग्भ्याम्
dakṣiṇāgbhyām
|
दक्षिणाग्भ्यः
dakṣiṇāgbhyaḥ
|
Ablativo |
दक्षिणाचः
dakṣiṇācaḥ
|
दक्षिणाग्भ्याम्
dakṣiṇāgbhyām
|
दक्षिणाग्भ्यः
dakṣiṇāgbhyaḥ
|
Genitivo |
दक्षिणाचः
dakṣiṇācaḥ
|
दक्षिणाचोः
dakṣiṇācoḥ
|
दक्षिणाचाम्
dakṣiṇācām
|
Locativo |
दक्षिणाचि
dakṣiṇāci
|
दक्षिणाचोः
dakṣiṇācoḥ
|
दक्षिणाक्षु
dakṣiṇākṣu
|