| Singular | Dual | Plural |
Nominativo |
दक्षिणापवर्गः
dakṣiṇāpavargaḥ
|
दक्षिणापवर्गौ
dakṣiṇāpavargau
|
दक्षिणापवर्गाः
dakṣiṇāpavargāḥ
|
Vocativo |
दक्षिणापवर्ग
dakṣiṇāpavarga
|
दक्षिणापवर्गौ
dakṣiṇāpavargau
|
दक्षिणापवर्गाः
dakṣiṇāpavargāḥ
|
Acusativo |
दक्षिणापवर्गम्
dakṣiṇāpavargam
|
दक्षिणापवर्गौ
dakṣiṇāpavargau
|
दक्षिणापवर्गान्
dakṣiṇāpavargān
|
Instrumental |
दक्षिणापवर्गेण
dakṣiṇāpavargeṇa
|
दक्षिणापवर्गाभ्याम्
dakṣiṇāpavargābhyām
|
दक्षिणापवर्गैः
dakṣiṇāpavargaiḥ
|
Dativo |
दक्षिणापवर्गाय
dakṣiṇāpavargāya
|
दक्षिणापवर्गाभ्याम्
dakṣiṇāpavargābhyām
|
दक्षिणापवर्गेभ्यः
dakṣiṇāpavargebhyaḥ
|
Ablativo |
दक्षिणापवर्गात्
dakṣiṇāpavargāt
|
दक्षिणापवर्गाभ्याम्
dakṣiṇāpavargābhyām
|
दक्षिणापवर्गेभ्यः
dakṣiṇāpavargebhyaḥ
|
Genitivo |
दक्षिणापवर्गस्य
dakṣiṇāpavargasya
|
दक्षिणापवर्गयोः
dakṣiṇāpavargayoḥ
|
दक्षिणापवर्गाणाम्
dakṣiṇāpavargāṇām
|
Locativo |
दक्षिणापवर्गे
dakṣiṇāpavarge
|
दक्षिणापवर्गयोः
dakṣiṇāpavargayoḥ
|
दक्षिणापवर्गेषु
dakṣiṇāpavargeṣu
|